Ashtanga Yoga Invocation

।। ॐ।।
।।श्रीगुरुभ्यो नमः।।

Invocation

वन्दे गुरूणां चरणारविन्दे सन्दर्शितस्वात्मसुखावबोधे।
निश्रेयसे जाङ्गलिकायमाने संसारहालाहलमोहशान्त्यै।।1

(वन्दे गुरूणाम् चरण-अरविन्दे सन्दर्शित-स्वात्म-सुख-अवबोधे।
निस्-श्रेयसे जाङ्गलिकायमाने संसार-हालाहल-मोह-शान्त्यै।।)2

vande gurūṇāṁ caraṇāravinde sandarśitasvātmasukhāvabodhe
niśreyase jāṅgalikāyamāne saṁsārahālāhalamohaśāntyai

I salute the lotus feet of the teacher, who has clearly shown me the way to see myself to be the nature of happiness and who has become a snake doctor to pacify the great poison of the delusion of transmigratory existence, for my ultimate good.3

 आबाहुपुरुषाकारं शङ्खचक्रासिधारिणम्। सहस्रशिरसं श्वेतं प्रणमामि पतञ्जलिम्।।

(आ-बाहु-पुरुष-आकारम् शङ्ख-चक्र-असि-धारिणम्। सहस्र-शिरसम् श्वेतम् प्रणमामि पतञ्जलिम्।।)

ābāhupuruṣākāraṁ śaṅkhacakrāsidhāriṇam
sahasraśirasaṁ śvetaṁ praṇamāmi patañjalim

I bow to Patañjali, who has the form of a human being to the arms, who holds the conch, discus, and sword, who has one thousand heads, and who is purity.4

 योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन।
योsपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोsस्मि।।

(योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन।
यः अपाकरोत् तम् प्रवरम् मुनीनाम् पतञ्जलिम् प्र-अञ्जलिः आ-नतः अस्मि।।)

yogena cittasya padena vācāṁ malaṁ śarīrasya ca vaidyakena
yo’pākarotta pravara munī patañjalim prāñjalirānathosmi

I bow to Patañjali, the most distinguished among sages, who removed the dross of the mind by Yoga (Yoga-sūtras), of speech by Word (Mahābhāsya for Pāṇini-sūtras), and of the body by the Science of Medicine (Āyurveda).

Leave a Reply

Your email address will not be published. Required fields are marked *