समाधिपादः। Samādhipādaḥ


वन्दे गुरूणां चरणारविन्दे सन्दर्शितस्वात्मसुखावबोधे।
निश्रेयसे जाङ्गलिकायमाने संसारहालाहलमोहशान्त्यै।।
vande gurūṇāṁ caraṇāravinde sandarśitasvātmasukhāvabodhe
niśreyase jāṅgalikāyamāne  saṁsārahālāhalamohaśāntyai.

आबाहुपुरुषाकारं शङ्खचक्रासिधारिणम्।
सहस्रशिरसं श्वेतं प्रणमामि पतञ्जलिम्।।
ābāhupuruṣākāraṁ śaṅkhacakrāsidhāriṇam
sahasraśirasaṁ śvetaṁ praṇamāmi patañjalim.

 योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन।
योsपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोsस्मि।।
yogena cittasya padena vācāṁ malaṁ śarīrasya ca vaidyakena
yo’pākarotta pravara munī patañjalim prāñjalirānato’smi.

ॐ परमात्मने नमः।
श्रीपातञ्जलयोगदर्शनम्। अथ समाधिपादः।
Om! Paramātmane namaḥ
Śrīpātañjalayogadarśanam.
Atha samādhipādaḥ.

Note: In the italicized text in parentheses, sandhis (junctions) have been broken to indicate separate words, and component word(s) in a compound have been hyphenated.

अथ योगानुशासनम्। (१)
Atha yogānuśāsanam.
(Atha yoga-anuśāsanam) (1)
योगश्चित्तवृत्तिनिरोधः। (२)
Yogaścittavṛttinirodhaḥ.
(Yogaḥ citta-vṛtti-nirodhaḥ) (2)
तदा द्रष्टुस्स्वरूपेऽवस्थानम्। (३)
Tadā draṣṭussvarūpe’vasthānam.
(Tadā draṣṭuḥ svarūpe avasthānam) (3)
वृत्तिसारूप्यमितरत्र। (४)
Vṛttisārūpyamitarata.
(Vṛtti-sārūpyam itarata) (4)
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः। (५)
Vṛttayaḥ pañcatayyaḥ kliṭākliṣṭāḥ.
(Vṛttayaḥ pañcatayyaḥ kliṭa-akliṣṭāḥ) (5)
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः। (६)
Pramāṇaviparyayavikalpanidrāsmṛtayaḥ.
(Pramāṇa-viparyaya-vikalpa-nidrā-smṛtayaḥ) (6)
प्रत्यक्षानुमानागमाः प्रमाणानि। (७)
Pratyakṣānumānāgamāḥ pramāāni.
(Pratyakṣa-anumāna-āgamāḥ pramāṇāni) (7)
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्। (८)
Viparyayo mithyājñānamatadrūpapratiṣṭham.
(Viparyay
mithyā-jñānam atadrūpa-pratiṣṭham) (8)
शब्दज्ञानानुपाती वस्पुशून्यो विकल्पः। (९)
Śabdajñānānupātī vastuśūnyo vikalpaḥ.
(Śabda-jñāna-anupātī vastuśūny
aḥ vikalpaḥ) (9)
अभावप्रत्ययालम्बना (तमो)वृत्तिर्निद्रा। (१०)
Abhāvapratyayālambanā (tamo)vṛttirnidrā.
(Abhāva-pratyay-ālambanā (tamo)vṛttiḥ nidrā) (10)
अनुभूतविषयासम्प्रमोषस्स्मृतिः। (११)
Anubhūtaviṣayāsaṁpramoṣassmṛtiḥ.
(Anubhūta-viṣaya-asaṁpramoṣaḥ smṛtiḥ) (11)
अभ्यासवैराग्याभ्यां तन्निरोधः। (१२)
Abhyāsavairāgyābhāym tannirodhaḥ.
(Abhyāsa-vairāgyābhāym tat-nirodhaḥ) (12)
तत्र स्थितौ यत्नोऽभ्यासः। (१३)
Tatra sthitau yatno’bhyāsaḥ.
(Tatra sthitau yatnaḥ abhyāsaḥ) (13)
स तु दीर्धकालनैरन्तर्यसत्कारासेवितो दृढभूमिः। (१४)
Sa tu drīghakālanairantryasatākrāsevito dṛḍhabhūmiḥ.
(Sa tu drīgha-kāla-nairantarya-satākra-āsevitaḥ dṛḍha-bhūmiḥ) (14)
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्। (१५)
Dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṁjñā vairāgyam.
(Dṛṣṭa-anuśravika-viṣaya-vitṛṣṇasya vaśīkāra-saṁjñā vairāgyam) (15)
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्। (१६)
Tatparam puruṣakhyāterguṇavaitṛṣṇyam.
(Tatparam puruṣa-khyāteḥ guṇa-vaitṛṣṇyam) (16)
वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः। (१७)
Vitarkavicārānandāsmitārūpānugamātsaṁprajñātaḥ.
(Vitarka-vicāra-ānanda-asmitā-rūpa-anugamāt saṁprajñātaḥ) (17)
विरामप्रत्ययाभ्यासपूर्वस्संस्कारशेषोऽन्यः। (१८)
Virāmapratyayābhyāsapūrvassaṁskāraśeṣo’nyaḥ.
(Virāma-pratyaya-abhyāsa-pūrvaḥ saṁskāra-śeṣaḥ anyaḥ) (18)
भवप्रत्ययो विदेहप्रकृतिलयानाम्। (१९)
Bhavapratyayo videhaprakṛtilayānām.
(Bhava-pratyayaḥ videha-prakṛti-layānām) (19)
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्। (२०)
Śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām.
(Śraddhā-vīrya-smṛti-samādhi-prajñā-pūrvakaḥ itareṣām) (20)
तीव्रसंवेगानामासन्नः। (२१)
Tīvrasaṁvegānāmāsannaḥ.
(Tīvra-saṁvegānām āsannaḥ) (21)
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः। (२२)
Mṛdumadhyādhimātratvāttato’pi viśeṣaḥ.
(Mṛdu-madhya-adhimātratvāt tataḥ api viśeṣaḥ) (22)
ईश्वरप्रणिधानाद्वा। (२३)
Īśvarapraṇidhānād vā.
(Īśvara-praṇidhānāt vā) (23)
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः। (२४)
Kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ.
(Kleśa-karma-vipāka-āśayaiḥ aparāmṛṣṭaḥ puruṣa-viśeṣaḥ īśvaraḥ) (24)
तत्र निरतिशयं सर्वज्ञबीजम्। (२५)
Tatra niratiśayam sarvajñabījam.
(Tatra niratiśayam sarvajña-bījam) (25)
स एष पूर्वेषामपि गुरुः कालेनानवच्छेदात्। (२६)
Sa eṣa pūrveṣāmapi guruḥ kālenānavachedāt.
(Sa eṣa pūrveṣām api guruḥ kālena anavachedāt) (26)
तस्य वाचकः प्रणवः। (२७)
Tasya vācakaḥ praṇavaḥ.
(Tasya vācakaḥ praṇavaḥ) (27)
तज्जपस्तदर्थभावनम्। (२८)
Tajjapastadarthabhāvanam.
(Tat-japa tat-artha-bhāvanam) (28)
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च। (२९)
Tataḥ pratyakcetanādhigamo’pyantarāyābhāvaśca.
(Tataḥ pratyak-cetanā-adhigamaḥ api antarāya-abhāvaḥ ca) (29)
व्याधिस्त्यानसंशयप्रमादाविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः।(३०)
Vyādhistyānasaṁśayapramādāviratibhrāntidarśanālabdhabhūmikatvā-navasthitatvāni cittavikṣepāste’ntarāyāḥ.
(Vyādhi-styāna-saṁśaya-pramāda-avirati-bhrānti-darśana-alabdha-bhūmikatva-anavasthitatvāni citta-vikṣepāḥ te antarāyāḥ)
(30)
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः। (३१)
Duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ.
(Duḥkha-daurmanasya-aṅgamejayatva-śvāsa-praśvāsāḥ vikṣepa-saha-bhuvaḥ) (31)
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः। (३२)
Tatpratiṣedhārthamekatattvābhyāsaḥ.
(Tat-pratiṣedha-artham eka-tattva-abhyāsaḥ) (32)
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्। (३३)
Maitrīkaruṇāmuditopekṣāṇāṁ sukhaduḥkhapuṇyapāpaviṣayāṇāṁ bhāvanātaścittaprasādanam.
(Maitrī-karuṇā-mudita-upekṣāṇām sukha-duḥkha-puṇya-pāpa-viṣayāṇām bhāvanātaḥ citta-prasādanam) (33)
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य। (३४)
Pracchardanavidhāraṇābhyām vā prāṇasya.
(Pracchardana-vidhāraṇābhyām vā prāṇasya)
(34)
विषयवती वा प्रवृत्तिरुत्पन्ना मनसस्स्थितिनिबन्धिनी। (३५)
Viṣayavatī vā pravṛtirutpannā manasassthitinibandhinī.
(Viṣayavatī vā pravṛtirutpannā manasaḥ sthiti-nibandhinī) (35)
विशोका वा ज्योतिष्मती। (३६)
Viśokā vā jyotiṣmatī.
(Viśokā vā jyotiṣmatī) (36)
वीतरागविषयं वा चित्तम्। (३७)
Vītarāgaviṣayaṁ vā cittam.
(Vīta-rāga-viṣayam vā cittam) (37)
स्वप्ननिद्राज्ञानालम्बनं वा। (३८)
Svapnanidrājñānālambalaṁ vā.
(Svapna-nidrā-ajñāna-ālambalam vā) (38)
यथाभिमतध्यानाद्वा। (३९)
Yathābhimatadhyānādvā.
(Yathā-abhimata-dhyānāt vā) (39)
परमाणुपरममहत्वान्तोऽस्य वशीकारः। (४०)
Paramāṇuparamamahatvānto’sya vaśīkāraḥ.
(Parama-aṇu-parama-mahatva-antaḥ asya vaśīkāraḥ) (40)
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः। (४१)
Kṣīṇavṛtterabhijātaseva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ.
(Kṣīṇa-vṛtteḥ abhijātasa iva maṇeḥ grahītṛ-grahaṇa-grāhyeṣu tat-stha-tat-añjanatā samāpattiḥ) (41)
तत्र शब्दार्थज्ञानविकल्पैस्सङ्कीर्णा सवितर्का समापत्तिः। (४२)
Tatra śabdārthajñanavikalpaissaṅkīrṇā savitarkā samāpattiḥ.
(Tatra śabda-artha-jñana-vikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ) (42)
स्मृतिपरिशुद्धौ स्वरूपशुन्येवार्थमात्रनिर्भासा निर्वितर्का। (४३)
Smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā.
(Smṛti-pari-śuddhau svarūpa-śūnya-iva artha-mātra-nirbhāsā nirvitarkā) (43)
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता। (४४)
Etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā.
(Etayā eva savicārā nirvicārā ca sūkṣma-viṣayā vyākhyātā) (44)
सूक्ष्मविषयत्वञ्चालिङ्गपर्यवसानम्। (४५)
Sūkṣmaviṣayatvañcāliṅgaparyavasānam.
(Sūkṣma-viṣayatvam ca aliṅga-paryavasānam) (45)
ता एव सबीजस्समाधिः। (४६)
Tā eva sabījassamādhiḥ.
(Tāḥ eva sabījaḥ samādhiḥ) (46)
निर्विचारवैशारद्येऽध्यात्मप्रसादः। (४७)
Nirvicāravaiśāradye’dhyātmaprsādaḥ.
(Nirvicāra-vaiśāradye adhyātma-prsādaḥ) (47)
ऋतंभरा तत्र प्रज्ञा। (४८)
Ṛtaṁbharā tatra prajñā.
(Ṛtaṁbharā tatra prajñā) (48)
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्। (४९)
Śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt.
(Śruta-anumāna-prajñābhyām anya-viṣayāḥ viśeṣārthatvāt) (49)
तज्जस्संस्कारोऽन्यसंस्कारप्रतिबन्धी। (५०)
Tajjasaṁskāro’nyasaṁskārapratibandhī.
(Tajja-saṁskāraḥ anya-saṁskāra-pratibandhī) (50)
तस्यापि निरोधे सर्वनिरोधान्निर्बीजस्समाधिः। (५१)
Tasyāpi nirodhe sarvanirodhānnirbījassamādhiḥ.
(Tasya api nirodhe sarva-nirodhāt nirbījaḥ samādhiḥ) (51)

इति श्रीपातञ्जलयोगदर्शने समाधिपादो नाम प्रथमः पादः।
Iti śrīpātañjalayogadarśane samādhipādo nāma prathamaḥ pādaḥ.
(Iti śrī-pātañjala-yoga-darśane samādhi-pādaḥ nāma prathamaḥ pādaḥ)

 

Leave a Reply

Your email address will not be published. Required fields are marked *